Declension table of ?arśovartman

Deva

NeuterSingularDualPlural
Nominativearśovartma arśovartmanī arśovartmāni
Vocativearśovartman arśovartma arśovartmanī arśovartmāni
Accusativearśovartma arśovartmanī arśovartmāni
Instrumentalarśovartmanā arśovartmabhyām arśovartmabhiḥ
Dativearśovartmane arśovartmabhyām arśovartmabhyaḥ
Ablativearśovartmanaḥ arśovartmabhyām arśovartmabhyaḥ
Genitivearśovartmanaḥ arśovartmanoḥ arśovartmanām
Locativearśovartmani arśovartmanoḥ arśovartmasu

Compound arśovartma -

Adverb -arśovartma -arśovartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria