Declension table of ?aryaśveta

Deva

MasculineSingularDualPlural
Nominativearyaśvetaḥ aryaśvetau aryaśvetāḥ
Vocativearyaśveta aryaśvetau aryaśvetāḥ
Accusativearyaśvetam aryaśvetau aryaśvetān
Instrumentalaryaśvetena aryaśvetābhyām aryaśvetaiḥ aryaśvetebhiḥ
Dativearyaśvetāya aryaśvetābhyām aryaśvetebhyaḥ
Ablativearyaśvetāt aryaśvetābhyām aryaśvetebhyaḥ
Genitivearyaśvetasya aryaśvetayoḥ aryaśvetānām
Locativearyaśvete aryaśvetayoḥ aryaśveteṣu

Compound aryaśveta -

Adverb -aryaśvetam -aryaśvetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria