Declension table of ?aryamagṛhapati_ā

Deva

FeminineSingularDualPlural
Nominativearyamagṛhapati_ā aryamagṛhapati_e aryamagṛhapati_āḥ
Vocativearyamagṛhapati_e aryamagṛhapati_e aryamagṛhapati_āḥ
Accusativearyamagṛhapati_ām aryamagṛhapati_e aryamagṛhapati_āḥ
Instrumentalaryamagṛhapati_ayā aryamagṛhapati_ābhyām aryamagṛhapati_ābhiḥ
Dativearyamagṛhapati_āyai aryamagṛhapati_ābhyām aryamagṛhapati_ābhyaḥ
Ablativearyamagṛhapati_āyāḥ aryamagṛhapati_ābhyām aryamagṛhapati_ābhyaḥ
Genitivearyamagṛhapati_āyāḥ aryamagṛhapati_ayoḥ aryamagṛhapati_ānām
Locativearyamagṛhapati_āyām aryamagṛhapati_ayoḥ aryamagṛhapati_āsu

Adverb -aryamagṛhapati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria