Declension table of ?aryamagṛhapati

Deva

MasculineSingularDualPlural
Nominativearyamagṛhapatiḥ aryamagṛhapatī aryamagṛhapatayaḥ
Vocativearyamagṛhapate aryamagṛhapatī aryamagṛhapatayaḥ
Accusativearyamagṛhapatim aryamagṛhapatī aryamagṛhapatīn
Instrumentalaryamagṛhapatinā aryamagṛhapatibhyām aryamagṛhapatibhiḥ
Dativearyamagṛhapataye aryamagṛhapatibhyām aryamagṛhapatibhyaḥ
Ablativearyamagṛhapateḥ aryamagṛhapatibhyām aryamagṛhapatibhyaḥ
Genitivearyamagṛhapateḥ aryamagṛhapatyoḥ aryamagṛhapatīnām
Locativearyamagṛhapatau aryamagṛhapatyoḥ aryamagṛhapatiṣu

Compound aryamagṛhapati -

Adverb -aryamagṛhapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria