Declension table of ?aryamākhya

Deva

NeuterSingularDualPlural
Nominativearyamākhyam aryamākhye aryamākhyāṇi
Vocativearyamākhya aryamākhye aryamākhyāṇi
Accusativearyamākhyam aryamākhye aryamākhyāṇi
Instrumentalaryamākhyeṇa aryamākhyābhyām aryamākhyaiḥ
Dativearyamākhyāya aryamākhyābhyām aryamākhyebhyaḥ
Ablativearyamākhyāt aryamākhyābhyām aryamākhyebhyaḥ
Genitivearyamākhyasya aryamākhyayoḥ aryamākhyāṇām
Locativearyamākhye aryamākhyayoḥ aryamākhyeṣu

Compound aryamākhya -

Adverb -aryamākhyam -aryamākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria