Declension table of ?arvāvasu

Deva

MasculineSingularDualPlural
Nominativearvāvasuḥ arvāvasū arvāvasavaḥ
Vocativearvāvaso arvāvasū arvāvasavaḥ
Accusativearvāvasum arvāvasū arvāvasūn
Instrumentalarvāvasunā arvāvasubhyām arvāvasubhiḥ
Dativearvāvasave arvāvasubhyām arvāvasubhyaḥ
Ablativearvāvasoḥ arvāvasubhyām arvāvasubhyaḥ
Genitivearvāvasoḥ arvāvasvoḥ arvāvasūnām
Locativearvāvasau arvāvasvoḥ arvāvasuṣu

Compound arvāvasu -

Adverb -arvāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria