Declension table of ?arvākśata

Deva

NeuterSingularDualPlural
Nominativearvākśatam arvākśate arvākśatāni
Vocativearvākśata arvākśate arvākśatāni
Accusativearvākśatam arvākśate arvākśatāni
Instrumentalarvākśatena arvākśatābhyām arvākśataiḥ
Dativearvākśatāya arvākśatābhyām arvākśatebhyaḥ
Ablativearvākśatāt arvākśatābhyām arvākśatebhyaḥ
Genitivearvākśatasya arvākśatayoḥ arvākśatānām
Locativearvākśate arvākśatayoḥ arvākśateṣu

Compound arvākśata -

Adverb -arvākśatam -arvākśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria