Declension table of ?arvāktana

Deva

NeuterSingularDualPlural
Nominativearvāktanam arvāktane arvāktanāni
Vocativearvāktana arvāktane arvāktanāni
Accusativearvāktanam arvāktane arvāktanāni
Instrumentalarvāktanena arvāktanābhyām arvāktanaiḥ
Dativearvāktanāya arvāktanābhyām arvāktanebhyaḥ
Ablativearvāktanāt arvāktanābhyām arvāktanebhyaḥ
Genitivearvāktanasya arvāktanayoḥ arvāktanānām
Locativearvāktane arvāktanayoḥ arvāktaneṣu

Compound arvāktana -

Adverb -arvāktanam -arvāktanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria