Declension table of ?arvāktana

Deva

MasculineSingularDualPlural
Nominativearvāktanaḥ arvāktanau arvāktanāḥ
Vocativearvāktana arvāktanau arvāktanāḥ
Accusativearvāktanam arvāktanau arvāktanān
Instrumentalarvāktanena arvāktanābhyām arvāktanaiḥ arvāktanebhiḥ
Dativearvāktanāya arvāktanābhyām arvāktanebhyaḥ
Ablativearvāktanāt arvāktanābhyām arvāktanebhyaḥ
Genitivearvāktanasya arvāktanayoḥ arvāktanānām
Locativearvāktane arvāktanayoḥ arvāktaneṣu

Compound arvāktana -

Adverb -arvāktanam -arvāktanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria