Declension table of ?arvākpañcāśa

Deva

MasculineSingularDualPlural
Nominativearvākpañcāśaḥ arvākpañcāśau arvākpañcāśāḥ
Vocativearvākpañcāśa arvākpañcāśau arvākpañcāśāḥ
Accusativearvākpañcāśam arvākpañcāśau arvākpañcāśān
Instrumentalarvākpañcāśena arvākpañcāśābhyām arvākpañcāśaiḥ arvākpañcāśebhiḥ
Dativearvākpañcāśāya arvākpañcāśābhyām arvākpañcāśebhyaḥ
Ablativearvākpañcāśāt arvākpañcāśābhyām arvākpañcāśebhyaḥ
Genitivearvākpañcāśasya arvākpañcāśayoḥ arvākpañcāśānām
Locativearvākpañcāśe arvākpañcāśayoḥ arvākpañcāśeṣu

Compound arvākpañcāśa -

Adverb -arvākpañcāśam -arvākpañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria