Declension table of ?arvākṣaṣṭha

Deva

NeuterSingularDualPlural
Nominativearvākṣaṣṭham arvākṣaṣṭhe arvākṣaṣṭhāni
Vocativearvākṣaṣṭha arvākṣaṣṭhe arvākṣaṣṭhāni
Accusativearvākṣaṣṭham arvākṣaṣṭhe arvākṣaṣṭhāni
Instrumentalarvākṣaṣṭhena arvākṣaṣṭhābhyām arvākṣaṣṭhaiḥ
Dativearvākṣaṣṭhāya arvākṣaṣṭhābhyām arvākṣaṣṭhebhyaḥ
Ablativearvākṣaṣṭhāt arvākṣaṣṭhābhyām arvākṣaṣṭhebhyaḥ
Genitivearvākṣaṣṭhasya arvākṣaṣṭhayoḥ arvākṣaṣṭhānām
Locativearvākṣaṣṭhe arvākṣaṣṭhayoḥ arvākṣaṣṭheṣu

Compound arvākṣaṣṭha -

Adverb -arvākṣaṣṭham -arvākṣaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria