Declension table of ?arvākṣaṣṭha

Deva

MasculineSingularDualPlural
Nominativearvākṣaṣṭhaḥ arvākṣaṣṭhau arvākṣaṣṭhāḥ
Vocativearvākṣaṣṭha arvākṣaṣṭhau arvākṣaṣṭhāḥ
Accusativearvākṣaṣṭham arvākṣaṣṭhau arvākṣaṣṭhān
Instrumentalarvākṣaṣṭhena arvākṣaṣṭhābhyām arvākṣaṣṭhaiḥ arvākṣaṣṭhebhiḥ
Dativearvākṣaṣṭhāya arvākṣaṣṭhābhyām arvākṣaṣṭhebhyaḥ
Ablativearvākṣaṣṭhāt arvākṣaṣṭhābhyām arvākṣaṣṭhebhyaḥ
Genitivearvākṣaṣṭhasya arvākṣaṣṭhayoḥ arvākṣaṣṭhānām
Locativearvākṣaṣṭhe arvākṣaṣṭhayoḥ arvākṣaṣṭheṣu

Compound arvākṣaṣṭha -

Adverb -arvākṣaṣṭham -arvākṣaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria