Declension table of ?arvāgvasu_ā

Deva

FeminineSingularDualPlural
Nominativearvāgvasu_ā arvāgvasu_e arvāgvasu_āḥ
Vocativearvāgvasu_e arvāgvasu_e arvāgvasu_āḥ
Accusativearvāgvasu_ām arvāgvasu_e arvāgvasu_āḥ
Instrumentalarvāgvasu_ayā arvāgvasu_ābhyām arvāgvasu_ābhiḥ
Dativearvāgvasu_āyai arvāgvasu_ābhyām arvāgvasu_ābhyaḥ
Ablativearvāgvasu_āyāḥ arvāgvasu_ābhyām arvāgvasu_ābhyaḥ
Genitivearvāgvasu_āyāḥ arvāgvasu_ayoḥ arvāgvasu_ānām
Locativearvāgvasu_āyām arvāgvasu_ayoḥ arvāgvasu_āsu

Adverb -arvāgvasu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria