Declension table of ?arvāgaśīta

Deva

NeuterSingularDualPlural
Nominativearvāgaśītam arvāgaśīte arvāgaśītāni
Vocativearvāgaśīta arvāgaśīte arvāgaśītāni
Accusativearvāgaśītam arvāgaśīte arvāgaśītāni
Instrumentalarvāgaśītena arvāgaśītābhyām arvāgaśītaiḥ
Dativearvāgaśītāya arvāgaśītābhyām arvāgaśītebhyaḥ
Ablativearvāgaśītāt arvāgaśītābhyām arvāgaśītebhyaḥ
Genitivearvāgaśītasya arvāgaśītayoḥ arvāgaśītānām
Locativearvāgaśīte arvāgaśītayoḥ arvāgaśīteṣu

Compound arvāgaśīta -

Adverb -arvāgaśītam -arvāgaśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria