Declension table of ?arvāgaśīta

Deva

MasculineSingularDualPlural
Nominativearvāgaśītaḥ arvāgaśītau arvāgaśītāḥ
Vocativearvāgaśīta arvāgaśītau arvāgaśītāḥ
Accusativearvāgaśītam arvāgaśītau arvāgaśītān
Instrumentalarvāgaśītena arvāgaśītābhyām arvāgaśītaiḥ arvāgaśītebhiḥ
Dativearvāgaśītāya arvāgaśītābhyām arvāgaśītebhyaḥ
Ablativearvāgaśītāt arvāgaśītābhyām arvāgaśītebhyaḥ
Genitivearvāgaśītasya arvāgaśītayoḥ arvāgaśītānām
Locativearvāgaśīte arvāgaśītayoḥ arvāgaśīteṣu

Compound arvāgaśīta -

Adverb -arvāgaśītam -arvāgaśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria