Declension table of arvācīna

Deva

MasculineSingularDualPlural
Nominativearvācīnaḥ arvācīnau arvācīnāḥ
Vocativearvācīna arvācīnau arvācīnāḥ
Accusativearvācīnam arvācīnau arvācīnān
Instrumentalarvācīnena arvācīnābhyām arvācīnaiḥ arvācīnebhiḥ
Dativearvācīnāya arvācīnābhyām arvācīnebhyaḥ
Ablativearvācīnāt arvācīnābhyām arvācīnebhyaḥ
Genitivearvācīnasya arvācīnayoḥ arvācīnānām
Locativearvācīne arvācīnayoḥ arvācīneṣu

Compound arvācīna -

Adverb -arvācīnam -arvācīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria