Declension table of ?arūpavat

Deva

NeuterSingularDualPlural
Nominativearūpavat arūpavantī arūpavatī arūpavanti
Vocativearūpavat arūpavantī arūpavatī arūpavanti
Accusativearūpavat arūpavantī arūpavatī arūpavanti
Instrumentalarūpavatā arūpavadbhyām arūpavadbhiḥ
Dativearūpavate arūpavadbhyām arūpavadbhyaḥ
Ablativearūpavataḥ arūpavadbhyām arūpavadbhyaḥ
Genitivearūpavataḥ arūpavatoḥ arūpavatām
Locativearūpavati arūpavatoḥ arūpavatsu

Adverb -arūpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria