Declension table of ?arūpavat

Deva

MasculineSingularDualPlural
Nominativearūpavān arūpavantau arūpavantaḥ
Vocativearūpavan arūpavantau arūpavantaḥ
Accusativearūpavantam arūpavantau arūpavataḥ
Instrumentalarūpavatā arūpavadbhyām arūpavadbhiḥ
Dativearūpavate arūpavadbhyām arūpavadbhyaḥ
Ablativearūpavataḥ arūpavadbhyām arūpavadbhyaḥ
Genitivearūpavataḥ arūpavatoḥ arūpavatām
Locativearūpavati arūpavatoḥ arūpavatsu

Compound arūpavat -

Adverb -arūpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria