Declension table of ?arūpatva

Deva

NeuterSingularDualPlural
Nominativearūpatvam arūpatve arūpatvāni
Vocativearūpatva arūpatve arūpatvāni
Accusativearūpatvam arūpatve arūpatvāni
Instrumentalarūpatvena arūpatvābhyām arūpatvaiḥ
Dativearūpatvāya arūpatvābhyām arūpatvebhyaḥ
Ablativearūpatvāt arūpatvābhyām arūpatvebhyaḥ
Genitivearūpatvasya arūpatvayoḥ arūpatvānām
Locativearūpatve arūpatvayoḥ arūpatveṣu

Compound arūpatva -

Adverb -arūpatvam -arūpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria