Declension table of ?arūparāga

Deva

MasculineSingularDualPlural
Nominativearūparāgaḥ arūparāgau arūparāgāḥ
Vocativearūparāga arūparāgau arūparāgāḥ
Accusativearūparāgam arūparāgau arūparāgān
Instrumentalarūparāgeṇa arūparāgābhyām arūparāgaiḥ arūparāgebhiḥ
Dativearūparāgāya arūparāgābhyām arūparāgebhyaḥ
Ablativearūparāgāt arūparāgābhyām arūparāgebhyaḥ
Genitivearūparāgasya arūparāgayoḥ arūparāgāṇām
Locativearūparāge arūparāgayoḥ arūparāgeṣu

Compound arūparāga -

Adverb -arūparāgam -arūparāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria