Declension table of ?arūpaka

Deva

NeuterSingularDualPlural
Nominativearūpakam arūpake arūpakāṇi
Vocativearūpaka arūpake arūpakāṇi
Accusativearūpakam arūpake arūpakāṇi
Instrumentalarūpakeṇa arūpakābhyām arūpakaiḥ
Dativearūpakāya arūpakābhyām arūpakebhyaḥ
Ablativearūpakāt arūpakābhyām arūpakebhyaḥ
Genitivearūpakasya arūpakayoḥ arūpakāṇām
Locativearūpake arūpakayoḥ arūpakeṣu

Compound arūpaka -

Adverb -arūpakam -arūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria