Declension table of ?arūpaka

Deva

MasculineSingularDualPlural
Nominativearūpakaḥ arūpakau arūpakāḥ
Vocativearūpaka arūpakau arūpakāḥ
Accusativearūpakam arūpakau arūpakān
Instrumentalarūpakeṇa arūpakābhyām arūpakaiḥ arūpakebhiḥ
Dativearūpakāya arūpakābhyām arūpakebhyaḥ
Ablativearūpakāt arūpakābhyām arūpakebhyaḥ
Genitivearūpakasya arūpakayoḥ arūpakāṇām
Locativearūpake arūpakayoḥ arūpakeṣu

Compound arūpaka -

Adverb -arūpakam -arūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria