Declension table of ?arūpajña

Deva

NeuterSingularDualPlural
Nominativearūpajñam arūpajñe arūpajñāni
Vocativearūpajña arūpajñe arūpajñāni
Accusativearūpajñam arūpajñe arūpajñāni
Instrumentalarūpajñena arūpajñābhyām arūpajñaiḥ
Dativearūpajñāya arūpajñābhyām arūpajñebhyaḥ
Ablativearūpajñāt arūpajñābhyām arūpajñebhyaḥ
Genitivearūpajñasya arūpajñayoḥ arūpajñānām
Locativearūpajñe arūpajñayoḥ arūpajñeṣu

Compound arūpajña -

Adverb -arūpajñam -arūpajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria