Declension table of ?arūpajña

Deva

MasculineSingularDualPlural
Nominativearūpajñaḥ arūpajñau arūpajñāḥ
Vocativearūpajña arūpajñau arūpajñāḥ
Accusativearūpajñam arūpajñau arūpajñān
Instrumentalarūpajñena arūpajñābhyām arūpajñaiḥ arūpajñebhiḥ
Dativearūpajñāya arūpajñābhyām arūpajñebhyaḥ
Ablativearūpajñāt arūpajñābhyām arūpajñebhyaḥ
Genitivearūpajñasya arūpajñayoḥ arūpajñānām
Locativearūpajñe arūpajñayoḥ arūpajñeṣu

Compound arūpajña -

Adverb -arūpajñam -arūpajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria