Declension table of ?arūkṣitā

Deva

FeminineSingularDualPlural
Nominativearūkṣitā arūkṣite arūkṣitāḥ
Vocativearūkṣite arūkṣite arūkṣitāḥ
Accusativearūkṣitām arūkṣite arūkṣitāḥ
Instrumentalarūkṣitayā arūkṣitābhyām arūkṣitābhiḥ
Dativearūkṣitāyai arūkṣitābhyām arūkṣitābhyaḥ
Ablativearūkṣitāyāḥ arūkṣitābhyām arūkṣitābhyaḥ
Genitivearūkṣitāyāḥ arūkṣitayoḥ arūkṣitānām
Locativearūkṣitāyām arūkṣitayoḥ arūkṣitāsu

Adverb -arūkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria