Declension table of ?arūkṣita

Deva

NeuterSingularDualPlural
Nominativearūkṣitam arūkṣite arūkṣitāni
Vocativearūkṣita arūkṣite arūkṣitāni
Accusativearūkṣitam arūkṣite arūkṣitāni
Instrumentalarūkṣitena arūkṣitābhyām arūkṣitaiḥ
Dativearūkṣitāya arūkṣitābhyām arūkṣitebhyaḥ
Ablativearūkṣitāt arūkṣitābhyām arūkṣitebhyaḥ
Genitivearūkṣitasya arūkṣitayoḥ arūkṣitānām
Locativearūkṣite arūkṣitayoḥ arūkṣiteṣu

Compound arūkṣita -

Adverb -arūkṣitam -arūkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria