Declension table of ?arūkṣita

Deva

MasculineSingularDualPlural
Nominativearūkṣitaḥ arūkṣitau arūkṣitāḥ
Vocativearūkṣita arūkṣitau arūkṣitāḥ
Accusativearūkṣitam arūkṣitau arūkṣitān
Instrumentalarūkṣitena arūkṣitābhyām arūkṣitaiḥ arūkṣitebhiḥ
Dativearūkṣitāya arūkṣitābhyām arūkṣitebhyaḥ
Ablativearūkṣitāt arūkṣitābhyām arūkṣitebhyaḥ
Genitivearūkṣitasya arūkṣitayoḥ arūkṣitānām
Locativearūkṣite arūkṣitayoḥ arūkṣiteṣu

Compound arūkṣita -

Adverb -arūkṣitam -arūkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria