Declension table of ?arūkṣatā

Deva

FeminineSingularDualPlural
Nominativearūkṣatā arūkṣate arūkṣatāḥ
Vocativearūkṣate arūkṣate arūkṣatāḥ
Accusativearūkṣatām arūkṣate arūkṣatāḥ
Instrumentalarūkṣatayā arūkṣatābhyām arūkṣatābhiḥ
Dativearūkṣatāyai arūkṣatābhyām arūkṣatābhyaḥ
Ablativearūkṣatāyāḥ arūkṣatābhyām arūkṣatābhyaḥ
Genitivearūkṣatāyāḥ arūkṣatayoḥ arūkṣatānām
Locativearūkṣatāyām arūkṣatayoḥ arūkṣatāsu

Adverb -arūkṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria