Declension table of ?arūkṣatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arūkṣatā | arūkṣate | arūkṣatāḥ |
Vocative | arūkṣate | arūkṣate | arūkṣatāḥ |
Accusative | arūkṣatām | arūkṣate | arūkṣatāḥ |
Instrumental | arūkṣatayā | arūkṣatābhyām | arūkṣatābhiḥ |
Dative | arūkṣatāyai | arūkṣatābhyām | arūkṣatābhyaḥ |
Ablative | arūkṣatāyāḥ | arūkṣatābhyām | arūkṣatābhyaḥ |
Genitive | arūkṣatāyāḥ | arūkṣatayoḥ | arūkṣatānām |
Locative | arūkṣatāyām | arūkṣatayoḥ | arūkṣatāsu |