Declension table of ?arūkṣa

Deva

MasculineSingularDualPlural
Nominativearūkṣaḥ arūkṣau arūkṣāḥ
Vocativearūkṣa arūkṣau arūkṣāḥ
Accusativearūkṣam arūkṣau arūkṣān
Instrumentalarūkṣeṇa arūkṣābhyām arūkṣaiḥ arūkṣebhiḥ
Dativearūkṣāya arūkṣābhyām arūkṣebhyaḥ
Ablativearūkṣāt arūkṣābhyām arūkṣebhyaḥ
Genitivearūkṣasya arūkṣayoḥ arūkṣāṇām
Locativearūkṣe arūkṣayoḥ arūkṣeṣu

Compound arūkṣa -

Adverb -arūkṣam -arūkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria