Declension table of ?arūṣa

Deva

MasculineSingularDualPlural
Nominativearūṣaḥ arūṣau arūṣāḥ
Vocativearūṣa arūṣau arūṣāḥ
Accusativearūṣam arūṣau arūṣān
Instrumentalarūṣeṇa arūṣābhyām arūṣaiḥ arūṣebhiḥ
Dativearūṣāya arūṣābhyām arūṣebhyaḥ
Ablativearūṣāt arūṣābhyām arūṣebhyaḥ
Genitivearūṣasya arūṣayoḥ arūṣāṇām
Locativearūṣe arūṣayoḥ arūṣeṣu

Compound arūṣa -

Adverb -arūṣam -arūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria