Declension table of ?arūḍhamūlatva

Deva

NeuterSingularDualPlural
Nominativearūḍhamūlatvam arūḍhamūlatve arūḍhamūlatvāni
Vocativearūḍhamūlatva arūḍhamūlatve arūḍhamūlatvāni
Accusativearūḍhamūlatvam arūḍhamūlatve arūḍhamūlatvāni
Instrumentalarūḍhamūlatvena arūḍhamūlatvābhyām arūḍhamūlatvaiḥ
Dativearūḍhamūlatvāya arūḍhamūlatvābhyām arūḍhamūlatvebhyaḥ
Ablativearūḍhamūlatvāt arūḍhamūlatvābhyām arūḍhamūlatvebhyaḥ
Genitivearūḍhamūlatvasya arūḍhamūlatvayoḥ arūḍhamūlatvānām
Locativearūḍhamūlatve arūḍhamūlatvayoḥ arūḍhamūlatveṣu

Compound arūḍhamūlatva -

Adverb -arūḍhamūlatvam -arūḍhamūlatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria