Declension table of ?arurmagha

Deva

MasculineSingularDualPlural
Nominativearurmaghaḥ arurmaghau arurmaghāḥ
Vocativearurmagha arurmaghau arurmaghāḥ
Accusativearurmagham arurmaghau arurmaghān
Instrumentalarurmagheṇa arurmaghābhyām arurmaghaiḥ arurmaghebhiḥ
Dativearurmaghāya arurmaghābhyām arurmaghebhyaḥ
Ablativearurmaghāt arurmaghābhyām arurmaghebhyaḥ
Genitivearurmaghasya arurmaghayoḥ arurmaghāṇām
Locativearurmaghe arurmaghayoḥ arurmagheṣu

Compound arurmagha -

Adverb -arurmagham -arurmaghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria