Declension table of ?arundhatīvaṭa

Deva

MasculineSingularDualPlural
Nominativearundhatīvaṭaḥ arundhatīvaṭau arundhatīvaṭāḥ
Vocativearundhatīvaṭa arundhatīvaṭau arundhatīvaṭāḥ
Accusativearundhatīvaṭam arundhatīvaṭau arundhatīvaṭān
Instrumentalarundhatīvaṭena arundhatīvaṭābhyām arundhatīvaṭaiḥ arundhatīvaṭebhiḥ
Dativearundhatīvaṭāya arundhatīvaṭābhyām arundhatīvaṭebhyaḥ
Ablativearundhatīvaṭāt arundhatīvaṭābhyām arundhatīvaṭebhyaḥ
Genitivearundhatīvaṭasya arundhatīvaṭayoḥ arundhatīvaṭānām
Locativearundhatīvaṭe arundhatīvaṭayoḥ arundhatīvaṭeṣu

Compound arundhatīvaṭa -

Adverb -arundhatīvaṭam -arundhatīvaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria