Declension table of arundhatīdarśananyāya

Deva

MasculineSingularDualPlural
Nominativearundhatīdarśananyāyaḥ arundhatīdarśananyāyau arundhatīdarśananyāyāḥ
Vocativearundhatīdarśananyāya arundhatīdarśananyāyau arundhatīdarśananyāyāḥ
Accusativearundhatīdarśananyāyam arundhatīdarśananyāyau arundhatīdarśananyāyān
Instrumentalarundhatīdarśananyāyena arundhatīdarśananyāyābhyām arundhatīdarśananyāyaiḥ arundhatīdarśananyāyebhiḥ
Dativearundhatīdarśananyāyāya arundhatīdarśananyāyābhyām arundhatīdarśananyāyebhyaḥ
Ablativearundhatīdarśananyāyāt arundhatīdarśananyāyābhyām arundhatīdarśananyāyebhyaḥ
Genitivearundhatīdarśananyāyasya arundhatīdarśananyāyayoḥ arundhatīdarśananyāyānām
Locativearundhatīdarśananyāye arundhatīdarśananyāyayoḥ arundhatīdarśananyāyeṣu

Compound arundhatīdarśananyāya -

Adverb -arundhatīdarśananyāyam -arundhatīdarśananyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria