Declension table of arundhatī

Deva

FeminineSingularDualPlural
Nominativearundhatī arundhatyau arundhatyaḥ
Vocativearundhati arundhatyau arundhatyaḥ
Accusativearundhatīm arundhatyau arundhatīḥ
Instrumentalarundhatyā arundhatībhyām arundhatībhiḥ
Dativearundhatyai arundhatībhyām arundhatībhyaḥ
Ablativearundhatyāḥ arundhatībhyām arundhatībhyaḥ
Genitivearundhatyāḥ arundhatyoḥ arundhatīnām
Locativearundhatyām arundhatyoḥ arundhatīṣu

Compound arundhati - arundhatī -

Adverb -arundhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria