Declension table of ?arugṇa

Deva

NeuterSingularDualPlural
Nominativearugṇam arugṇe arugṇāni
Vocativearugṇa arugṇe arugṇāni
Accusativearugṇam arugṇe arugṇāni
Instrumentalarugṇena arugṇābhyām arugṇaiḥ
Dativearugṇāya arugṇābhyām arugṇebhyaḥ
Ablativearugṇāt arugṇābhyām arugṇebhyaḥ
Genitivearugṇasya arugṇayoḥ arugṇānām
Locativearugṇe arugṇayoḥ arugṇeṣu

Compound arugṇa -

Adverb -arugṇam -arugṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria