Declension table of ?arugṇa

Deva

MasculineSingularDualPlural
Nominativearugṇaḥ arugṇau arugṇāḥ
Vocativearugṇa arugṇau arugṇāḥ
Accusativearugṇam arugṇau arugṇān
Instrumentalarugṇena arugṇābhyām arugṇaiḥ arugṇebhiḥ
Dativearugṇāya arugṇābhyām arugṇebhyaḥ
Ablativearugṇāt arugṇābhyām arugṇebhyaḥ
Genitivearugṇasya arugṇayoḥ arugṇānām
Locativearugṇe arugṇayoḥ arugṇeṣu

Compound arugṇa -

Adverb -arugṇam -arugṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria