Declension table of ?aruddha

Deva

NeuterSingularDualPlural
Nominativearuddham aruddhe aruddhāni
Vocativearuddha aruddhe aruddhāni
Accusativearuddham aruddhe aruddhāni
Instrumentalaruddhena aruddhābhyām aruddhaiḥ
Dativearuddhāya aruddhābhyām aruddhebhyaḥ
Ablativearuddhāt aruddhābhyām aruddhebhyaḥ
Genitivearuddhasya aruddhayoḥ aruddhānām
Locativearuddhe aruddhayoḥ aruddheṣu

Compound aruddha -

Adverb -aruddham -aruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria