Declension table of ?aruddha

Deva

MasculineSingularDualPlural
Nominativearuddhaḥ aruddhau aruddhāḥ
Vocativearuddha aruddhau aruddhāḥ
Accusativearuddham aruddhau aruddhān
Instrumentalaruddhena aruddhābhyām aruddhaiḥ aruddhebhiḥ
Dativearuddhāya aruddhābhyām aruddhebhyaḥ
Ablativearuddhāt aruddhābhyām aruddhebhyaḥ
Genitivearuddhasya aruddhayoḥ aruddhānām
Locativearuddhe aruddhayoḥ aruddheṣu

Compound aruddha -

Adverb -aruddham -aruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria