Declension table of ?arucitā

Deva

FeminineSingularDualPlural
Nominativearucitā arucite arucitāḥ
Vocativearucite arucite arucitāḥ
Accusativearucitām arucite arucitāḥ
Instrumentalarucitayā arucitābhyām arucitābhiḥ
Dativearucitāyai arucitābhyām arucitābhyaḥ
Ablativearucitāyāḥ arucitābhyām arucitābhyaḥ
Genitivearucitāyāḥ arucitayoḥ arucitānām
Locativearucitāyām arucitayoḥ arucitāsu

Adverb -arucitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria