Declension table of ?arucita

Deva

MasculineSingularDualPlural
Nominativearucitaḥ arucitau arucitāḥ
Vocativearucita arucitau arucitāḥ
Accusativearucitam arucitau arucitān
Instrumentalarucitena arucitābhyām arucitaiḥ arucitebhiḥ
Dativearucitāya arucitābhyām arucitebhyaḥ
Ablativearucitāt arucitābhyām arucitebhyaḥ
Genitivearucitasya arucitayoḥ arucitānām
Locativearucite arucitayoḥ aruciteṣu

Compound arucita -

Adverb -arucitam -arucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria