Declension table of ?arucira

Deva

MasculineSingularDualPlural
Nominativearuciraḥ arucirau arucirāḥ
Vocativearucira arucirau arucirāḥ
Accusativearuciram arucirau arucirān
Instrumentalarucireṇa arucirābhyām aruciraiḥ arucirebhiḥ
Dativearucirāya arucirābhyām arucirebhyaḥ
Ablativearucirāt arucirābhyām arucirebhyaḥ
Genitivearucirasya arucirayoḥ arucirāṇām
Locativearucire arucirayoḥ arucireṣu

Compound arucira -

Adverb -aruciram -arucirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria