Declension table of ?aruṣkṛta

Deva

NeuterSingularDualPlural
Nominativearuṣkṛtam aruṣkṛte aruṣkṛtāni
Vocativearuṣkṛta aruṣkṛte aruṣkṛtāni
Accusativearuṣkṛtam aruṣkṛte aruṣkṛtāni
Instrumentalaruṣkṛtena aruṣkṛtābhyām aruṣkṛtaiḥ
Dativearuṣkṛtāya aruṣkṛtābhyām aruṣkṛtebhyaḥ
Ablativearuṣkṛtāt aruṣkṛtābhyām aruṣkṛtebhyaḥ
Genitivearuṣkṛtasya aruṣkṛtayoḥ aruṣkṛtānām
Locativearuṣkṛte aruṣkṛtayoḥ aruṣkṛteṣu

Compound aruṣkṛta -

Adverb -aruṣkṛtam -aruṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria