Declension table of ?aruṣkṛta

Deva

MasculineSingularDualPlural
Nominativearuṣkṛtaḥ aruṣkṛtau aruṣkṛtāḥ
Vocativearuṣkṛta aruṣkṛtau aruṣkṛtāḥ
Accusativearuṣkṛtam aruṣkṛtau aruṣkṛtān
Instrumentalaruṣkṛtena aruṣkṛtābhyām aruṣkṛtaiḥ aruṣkṛtebhiḥ
Dativearuṣkṛtāya aruṣkṛtābhyām aruṣkṛtebhyaḥ
Ablativearuṣkṛtāt aruṣkṛtābhyām aruṣkṛtebhyaḥ
Genitivearuṣkṛtasya aruṣkṛtayoḥ aruṣkṛtānām
Locativearuṣkṛte aruṣkṛtayoḥ aruṣkṛteṣu

Compound aruṣkṛta -

Adverb -aruṣkṛtam -aruṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria