Declension table of ?aruṣastūpa

Deva

NeuterSingularDualPlural
Nominativearuṣastūpam aruṣastūpe aruṣastūpāni
Vocativearuṣastūpa aruṣastūpe aruṣastūpāni
Accusativearuṣastūpam aruṣastūpe aruṣastūpāni
Instrumentalaruṣastūpena aruṣastūpābhyām aruṣastūpaiḥ
Dativearuṣastūpāya aruṣastūpābhyām aruṣastūpebhyaḥ
Ablativearuṣastūpāt aruṣastūpābhyām aruṣastūpebhyaḥ
Genitivearuṣastūpasya aruṣastūpayoḥ aruṣastūpānām
Locativearuṣastūpe aruṣastūpayoḥ aruṣastūpeṣu

Compound aruṣastūpa -

Adverb -aruṣastūpam -aruṣastūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria