Declension table of ?aruṇīkṛta

Deva

NeuterSingularDualPlural
Nominativearuṇīkṛtam aruṇīkṛte aruṇīkṛtāni
Vocativearuṇīkṛta aruṇīkṛte aruṇīkṛtāni
Accusativearuṇīkṛtam aruṇīkṛte aruṇīkṛtāni
Instrumentalaruṇīkṛtena aruṇīkṛtābhyām aruṇīkṛtaiḥ
Dativearuṇīkṛtāya aruṇīkṛtābhyām aruṇīkṛtebhyaḥ
Ablativearuṇīkṛtāt aruṇīkṛtābhyām aruṇīkṛtebhyaḥ
Genitivearuṇīkṛtasya aruṇīkṛtayoḥ aruṇīkṛtānām
Locativearuṇīkṛte aruṇīkṛtayoḥ aruṇīkṛteṣu

Compound aruṇīkṛta -

Adverb -aruṇīkṛtam -aruṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria