Declension table of ?aruṇīkṛta

Deva

MasculineSingularDualPlural
Nominativearuṇīkṛtaḥ aruṇīkṛtau aruṇīkṛtāḥ
Vocativearuṇīkṛta aruṇīkṛtau aruṇīkṛtāḥ
Accusativearuṇīkṛtam aruṇīkṛtau aruṇīkṛtān
Instrumentalaruṇīkṛtena aruṇīkṛtābhyām aruṇīkṛtaiḥ aruṇīkṛtebhiḥ
Dativearuṇīkṛtāya aruṇīkṛtābhyām aruṇīkṛtebhyaḥ
Ablativearuṇīkṛtāt aruṇīkṛtābhyām aruṇīkṛtebhyaḥ
Genitivearuṇīkṛtasya aruṇīkṛtayoḥ aruṇīkṛtānām
Locativearuṇīkṛte aruṇīkṛtayoḥ aruṇīkṛteṣu

Compound aruṇīkṛta -

Adverb -aruṇīkṛtam -aruṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria