Declension table of ?aruṇasārathi

Deva

MasculineSingularDualPlural
Nominativearuṇasārathiḥ aruṇasārathī aruṇasārathayaḥ
Vocativearuṇasārathe aruṇasārathī aruṇasārathayaḥ
Accusativearuṇasārathim aruṇasārathī aruṇasārathīn
Instrumentalaruṇasārathinā aruṇasārathibhyām aruṇasārathibhiḥ
Dativearuṇasārathaye aruṇasārathibhyām aruṇasārathibhyaḥ
Ablativearuṇasāratheḥ aruṇasārathibhyām aruṇasārathibhyaḥ
Genitivearuṇasāratheḥ aruṇasārathyoḥ aruṇasārathīnām
Locativearuṇasārathau aruṇasārathyoḥ aruṇasārathiṣu

Compound aruṇasārathi -

Adverb -aruṇasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria