Declension table of ?aruṇapuṣpa

Deva

MasculineSingularDualPlural
Nominativearuṇapuṣpaḥ aruṇapuṣpau aruṇapuṣpāḥ
Vocativearuṇapuṣpa aruṇapuṣpau aruṇapuṣpāḥ
Accusativearuṇapuṣpam aruṇapuṣpau aruṇapuṣpān
Instrumentalaruṇapuṣpeṇa aruṇapuṣpābhyām aruṇapuṣpaiḥ aruṇapuṣpebhiḥ
Dativearuṇapuṣpāya aruṇapuṣpābhyām aruṇapuṣpebhyaḥ
Ablativearuṇapuṣpāt aruṇapuṣpābhyām aruṇapuṣpebhyaḥ
Genitivearuṇapuṣpasya aruṇapuṣpayoḥ aruṇapuṣpāṇām
Locativearuṇapuṣpe aruṇapuṣpayoḥ aruṇapuṣpeṣu

Compound aruṇapuṣpa -

Adverb -aruṇapuṣpam -aruṇapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria