Declension table of ?aruṇapiśaṅgā

Deva

FeminineSingularDualPlural
Nominativearuṇapiśaṅgā aruṇapiśaṅge aruṇapiśaṅgāḥ
Vocativearuṇapiśaṅge aruṇapiśaṅge aruṇapiśaṅgāḥ
Accusativearuṇapiśaṅgām aruṇapiśaṅge aruṇapiśaṅgāḥ
Instrumentalaruṇapiśaṅgayā aruṇapiśaṅgābhyām aruṇapiśaṅgābhiḥ
Dativearuṇapiśaṅgāyai aruṇapiśaṅgābhyām aruṇapiśaṅgābhyaḥ
Ablativearuṇapiśaṅgāyāḥ aruṇapiśaṅgābhyām aruṇapiśaṅgābhyaḥ
Genitivearuṇapiśaṅgāyāḥ aruṇapiśaṅgayoḥ aruṇapiśaṅgānām
Locativearuṇapiśaṅgāyām aruṇapiśaṅgayoḥ aruṇapiśaṅgāsu

Adverb -aruṇapiśaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria